पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बीये श्रौतसूचे। प्रथमस्थोपस्थानमन्त्र मन्त्रस्यादत्तिरूपश्च पितामहप्रपितामध्योमा मिश्राद्धे तथादर्शनात् तथालिङ्गविरोधाच । न च पिशब्देन चयाणामभि- धानादपि नोह इति वाच्च एकवचनान्मादशब्दसमभिव्याहाराच । तस्मादूचः। पितुरेवापस्थानं प्रथमेन ॥ ओष्मणो व्याक्त उपास्ते । १० । व्यावत् व्यावृत्तिः सा च उद्गच्छत ऊमणो न वान्तरस्यापि वीतास पिण्डे स्वित्युत्तरचवचनात् ॥ अमीमदन्त पितरः सोम्या इति व्याहत्त ऊष्मण्य- भिपर्यावर्तते ऽव्यावृत्ते वा । ११ । व्यावृत्त्यव्यावृत्त्योरन्यतो ऽवगमः पराङ्मुखत्वादात्मनः ॥ यः स्थायां शेषस्तमवजिप्रति ये समानाः समनसः पितरौ यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पता वीर धत्त पितर इति । १२ । गतः ॥ आमयाविना प्राथ्यो उन्नाद्यकामेन माश्यो यो ऽल- मन्नाद्याय सन्नाद्यात्तेन वा प्राश्यः । १३। श्रामयाविना तु यजमानेन प्राथ्यो नावधेयः । अन्नाद्यं व्याखा वो Jलमन्नाद्याय मन्नन्नवत्तया भोजनाच पर्याप्त मन्त्रा चात् भोक्तुं चमते सत्येव भोज्ये भुक्रिशक्तिपूशून्य इत्यर्थः ॥ पूर्ववदेकस्वायां चीनुदकालीनुपनिनीयाञ्जना- भ्यजने वासश्च चिरनुपिण्डं ददाति । १४ ।