पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे बन्धुनामशब्दौ पर्यायौ । अथवा बन्धू नामतो न जानौयादित्यर्थः ॥ यदि डिपिता स्यादेकैकस्मिन्पिण्डे चौदावुपलक्षयेत्।७। पिवशब्देनाच पिटपितामहप्रपितामहानां चयाणां ग्रहणम् । तेष्वन्य नमो हौ यस्य क्षेत्रजादो म द्विपिता। कुत एतत् । एकैकस्मिन्पिण्डे दौद्दाविति बीश्मावचनान्यायसान्याच्च। उपलक्ष्येत् नामभ्यां कौर्त- येत् यथा एतद्वां ततौ सूर्यविष्णू ये च युवामन्वित्यादि ॥ यदि जीवपिता न दयादा होमात्कृत्वा विरमेत् | ८ पिटशन्दः पूर्ववयाख्येयः । त्रयाणामन्यतमजीवने ऽपि पिचादिचयर्स- प्रदानपिण्डप्रदानविरोधसाम्यात् शास्त्रान्तरेषु व्यक्तत्वाच । तदद्यमर्थः चिष्वपि पित्रादिषु मध्ये यदि कचिज्जीवेत्तदा न दयापिण्डाम् हामान्तमेव कृत्वा कर्म समाप्नुयादिति ॥ श्रच सूत्रान्तरकारजव पितुः पिण्डदान प्रत्यनेक कल्पा विकल्पेनोपदिष्टाः येभ्व एवं पिता ददाति तेभ्यः पुत्रो ददाति न जीवन्तमतिददातीत्येक इत्यादयः । कात्यायनेन तु कर्मण एवारम्भो विकल्पितः जीवत्पिटकस्य होमा- “न्तममारम्भो बेति । सर्वेश्वोपात्तः प्रायशो होमान्तकल्पः । तमेवैक कल्पमभिरोचितवानित्यास्तामन्यत् ॥ यन्मे माता प्रममाद यच्चचाराननुव्रतम्। तन्मे रेतः पिता वृतामाभुरन्योपपद्यतां पितृभ्यः स्वधा विभ्यः स्वधा नमः पितामहेभ्यः स्वधा विभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधा विभ्यः स्वधा नम इत्युपस्थायाच पितरो यथाभागं मन्दध्वमित्युक्त्वा पराङवर्तते । ८ ।