पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीये श्र सव्यं जान्याच्यावाचीनपाणिः सकदाच्छिन्ने बर्हिषि दक्षिणापवर्गान्पिण्डान्ददात्येतत्रे ततासौ ये च त्वाम- न्वित्येतैः प्रतिमन्नम् । १ । मन्लेब्वइसां स्थाने पिनादिनामानि मंबुझा गृह्णाति ॥ तूष्ण चतुर्थम् | २ | तस्याञ्जलिरपि तूष्णों भवति ॥ स कृताकृतः । चतुर्थः पिण्ड: कचिच्चाखायां विहितः कचिच्चाविहितः वैकल्पिक इति यावत् ॥ प्रपितामहप्रभृतीया | ४ | पिण्डान्ददातोयन्वयः | प्रदानेषु प्रपितामहः प्रतिरादिर्येषां ते 'प्रपितामहप्रस्टतयः । प्रपितामहशब्देन च तत्पिण्डलक्षणा । ते च मन्त्रक्रमप्रातिलोम्येन दक्षिणापवर्ग एवं भवन्ति । पिण्डशेषचादञ्ज- लयो ऽपि तत्प्रभृतय एव स्युः ॥ नानामगृहीतं गच्छति । ५ । नामगृहीतं नामग्रहणं तद्हितमनामग्टहीतं तद्दानं देखें वा पिण्डादि पितृन्न प्राप्नोति । तस्मादवयं ग्राह्यं नामेतिः ॥ यदि बन्धू न विद्यात्खधा पितृभ्यः पृथिविषद्भ्य इति प्रथमं पिण्डं दद्यात्। स्वधा पितृभ्यो ऽन्तरिक्षसङ्ग्य इति द्वितीयम्। स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम् । ६ ।