पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे | यथा दान्तेनादान्तं संयुनक्ति ताहरूदिति विज्ञाय- 1 यथा दान्तेन यलोवदैन महाकृतश्रमं बलौवद योजयति कर्षक: शाकटिका वा तादृगेव नवार्मा इविष पुराणेन मह निर्वपणमित्यर्थः अत एवोपपत्तिवचनादर्श पूर्णमासयोरन्यायात्यमान आग्रयणे पृथगा- मेयं नेच्छन्ति तत्र दान्तादान्तयोरसंभवात् अनाग्रविष्टाचा- यस्थ । तत्र च लिङ्गं आग्रयणदेवतास्थः खिष्टकचतुथीभ्य इति । भार दाजस्तु स्वतन्ताग्रयले याद अपि वा नवान्येव निर्वपेन्नामेयमिति ॥ येन यज्ञेनेर्सेत्कुर्यादेव तत्राग्नेयमष्टाकपालमिति विज्ञायते | ८ | न षोशलमाग्रयणे किं तु सर्वत्रैवेष्टिमचे येनार्दुमिछति तत्रामेयं मुख्य समानतन्त्रं च निर्बपेदित्यर्थः ॥ नवानामितराण्येन्द्राग्नं द्वादशकपालमानेन्द्र वा वैश्वदेवं पयसि चरु सौम्य श्यामाकं वरु द्यावापृथि- व्यमेककपालम् । १०। • श्यामाकमपि नवाजानेव || पुरस्तात्सौम्याग वापृथिव्यमेके समामनन्ति । ११ । गतः ॥ निरुतं हविरुपसन्नमप्रोक्षितं भवति । अथ पञ्चा- ज्यानीर्जुहोति शतायुधाय शतवीयायेति । १२ ।