पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बी बजेतेत्यानुषः । यदिव्यादिविधिषिद्धस्यापि पर्वो विधानमामावा- स्थतन्त्रवादग्रस्थामावास्यैकका सवभ्रमनिरासार्थम् । अमावासा- पौर्णमास शब्दायां च मतिपत्चदश्योः संधिमानहोरात्र उयते व तयोर्मुत्पते ॥ अतः स एव ताaftactri यमकाल.. ताम्र प्रकृतिसंमियाते तदनुरोधेन नेतव्याः यथोक्त तत्वाषाढभार- दाजाभ्यां दर्शपूर्णमासथोर्विश्च संनिपाते तत्र दर्शपूर्णमासौ बली- यासाविति। तचेयं विरोधगतिः यदा संधिमदहस्यवस्थं करोति तदा विक्रेत्येवा प्रकृतेरुपवास, यदा यजनीयं तदा क्या किया याग इति | सत्याषाढतु शाम्बेदी: प्रकृत्या अमावास्या पौर्णमास वा संघ यजेतेति ॥ ऋतुमध्याग्रयणस्योन्तरत्र विधापति तेन पर्वणो समुचः ॥ A मावास्य तन्त्रम् | ५ | ऐन्हा मुख्ययादेव मिद्धे पूर्णमामविकाराणा eft] भूखा- पौर्णमामला पनवनार्थ आरम्भः । तेन च भूयखान्मुखवं बलवदिति ज्ञापितं भवति ॥ सप्तदश सामिधेन्यः । निर्वपणकाल आग्नेयमाकपालं निर्वपति पुराणानां म् ॥ ७ ॥ मौहीणां संबस्थिनं ब्रौहिमयमित्यर्थः ॥