पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीये | दि. २०) अवसिते मन्तव्यदेशप्राया पुन:स्वदेशमाछा वा प्रतिष्ठित यजमाने विहत्याचवनौयमिदं श्रेय इति जुहोति ॥ अत्राध्यन्यग्निहोजसमा समाद भारद्वाजः तस्माद्यायावरधर्मेणामयाच्यात ऽध्वन्यापत्सु वार्ध- मासायाग्निहेाचं जुडवात् प्रतिपदि सायं चतुर्दश चतुर्गृहौतानुन्नयति एका समित्सकोमा सकृत्याणिनिमार्जन सेवं प्रातरेतावान्विकारः शेषं प्रकृतिवदशौन्समारोपयते धारयते वौपदस्थादौपवसथ्ये ऽहनि तु न धारवत्वध्वं द्वादशाहान्निर्मग्थ्यौपवसथादि कर्म प्रतिषच्यते यदि • समारूढा भवन्तीति । तथा जननमरणयोरापवर्धमासायाग्निाचं तौति च ॥ नानिष्ठाग्रयणेनाहिताग्निर्नवस्याश्रयात् । २ । उतः प्रवासः । अथाग्रयणमारभ्यते । यत्र नवमस्थानामग्रपाको देवा-. श्रौयते तदाग्रयणं नाम नित्यं कर्म । तेनानिष्ठा सर्वमेव सस्य “यात् । यद्ययशियं कोद्रवादि तदपि नाश्रयदेव नवखेति सामा न्यनिर्देशात् नवानां फलाना श्रमिष्टे ऽति लिङ्गाय || आवलायनस्तु प्रागाग्रथणानवैर्हेनानिहोजस्यानमभुजानाति यदाई सस्यं नाना- दनिहोत्रमडला यदा वर्षयतः स्वात्तथाग्रयणेन बजेतेति ॥ व्रोहीण यवानां श्यामाकानामित्यग्रपाकस्य यजेत यागरवासासेवौषधीनामग्रपाकेन भवति नान्यासा मित्यर्थः पच्चत रत्यग्रपकिः। प्रथमपकणन्नमिति यावत् ॥ अमावास्यायां पौर्णमास्यां वा । ४ ।