पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे दीदिहि नो दुख इति लौकिके झापावराह- यति । १२ । 302 वामे राचिवासे । अथवा वसतिबीसो शचिरिति पर्वयाः । यथोक मावलायनेन दयोदुग्धेन वाचे ऽग्निहाचं जुहुयादिति ॥ तच प्रण- व्यनकाल एवात्मसमारूढानव क्रमेण लौकिके ग्रापाव रोहयति मुखानिलेनार्पयति। मन्त्रोचारणमेवोपावरोहणस्यानुष्ठानार्थ इत्य- अरखोबीपावरोध मन्येत् । १३ । अनेन मन्त्रेण तस्तस्यारोपावराय ततस्तता मन्येत् ॥ यदरण्योः समारूढः स्यान्निवर्तमान एवं मन्त्र जपेत् । १४ । पदारयोः समारूढतदा मंथिला जातमाचे siguration: अपेत् । समारूढवचनखारणौ स्थानिप्रदर्शनार्थवान्निर्वर्तमानत्वविशे- पाचारण्योरुपाबरूद मन्यते ऽपि भवत्येव निर्वर्तमानजपः ॥ इत्agrfant कण्डिका । इदं श्रेयो विमानं यदागा खोने मे द्यावापृथिवी अभूताम्। अनमीवाः प्रदिशः सन्तु मह्यम् । गोमड- नवश्ववन्पुरुषवहिरण्यवत्सुवीरवत्खात्यवसिते जो- ति । १।