पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भरतम्बीये श्रौतसूत्रे | तथा जहाति दाभ्यामेकातिं जुहोतीत्यर्थः ॥ नात्राइवनीयः प्रणो- यते ऽथीभावात् । ततेः धार्यमाणानामग्यौनामवचाणान्यर्धदग्धानि काष्ठानि संप्रचाप्य निःशेषं दाइfयला तान्पृथकट्यगरणीष्वाधान- क्रमेण समारोपयते। अध्वर्युरिति शेषः जुहातौनामा ध्वर्यवत्वादु - न्तरविधौ यजमानग्रहणात् प्राजहितं समारोय भालामुखीयं द्वितीयं गतश्रिय इति षष्टीनिर्देशाच || उपर्यावरणी धारयन्ञ्जपत्ययं ते योनित्विय इति प्रत्यग्न्यन्ये भरणी धारयश्चपति || अपि वा यजमान एवात्मन्समारोपयते । १०/ आत्मन् आत्मनि ॥ या ते अने यज्ञिया तनूस्तारोहात्मात्मान मच्छा वहनि कृण्वन्नामे नयी पुरुष यज्ञो भूत्वा यज्ञमासीद खां योनि जातवेदो भुव आजायमानः स क्षय रहीति हस्तं प्रताप्य मुखायाहरते । ११ / तूह प्रताप्य मन्त्रेण सुखं प्रत्याहरते यथा तद्गत ऊचन्त:- प्रविशतिः श्रारोहात्मात्मानमिति लिङ्गात् । धाची ग्वनेकवे चापि पूर्वत्रदेव क्रमः ॥ वास उपावरोह जातवेदः पुनत्वं देवेभ्यो हव्यं वह नः प्रजानन्। आयुः प्रजां रयिमस्मासु धैजसो