पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापी चे ३०३ त्वत्येव ब्रूयात् । प्रत्यदुपस्थानमागतोपस्थानं चा धिकृत्य वाजसनेयिनः समामनन्ति । १ तबाहर्ब्रह्मवादिनः अवश्यता चागतेन च जैवमग्निसमाधानादिना विधिनाग्निरुपयेयः । को हि श्रेयांस सुप्तं मध्ये बोधयितुमईतीति । तस्मादमादुष्कृतमैवाशिं प्रत्यभयंकराभयमित्येतं मन्यमेव ब्रूयादित्य थाहारः। अजस्थदागतोपस्थाने उसे अप्यधिकृत्य वाजसनेयिनः समामनन्तीत्यर्थः ॥ तथा च सत्यापाठः कः श्रेयांस विषनं बोध- यिव्यतीति । दुष्कृताला मेवोपन्थानं यादभवरेत्यादि । स लाग तोपय्याने संमानं च दर्शितवान् यथा अभयकराभयं के कार्यो रिति ॥ तत्र चोपस्थानमधिकृत्येति वचना दुपस्थानादल्ये रासनमत्या- गमनधर्मी वाग्यताभित्र्वजनसमिदाहरणादयस्तत्रतत्र भवन्येव || नवराजादिषदामे तु मनस्वत्याडतिरागामिनी विहरणकाले भवति ● प्रादुय्करणप्रतिषेधात् ॥ नमो वो ऽस्तु प्रवस्यामि नमो वो ऽस्तु प्रावास्य- मिति बचाः । २ । बहुवात दयोः प्रवत्स्यदागतोपन्थानयोहीवेतौ मन्त्रौ समामनन्ति । समानमितरपूर्वेण चिवपि चैतेषु कत्येषु प्रवक्यदागतोपखानयोः शिवथ एक कल्पः अवश्यदाश्रितः स एवानाय इत्यनुसंधातव्यम् ॥ गृहा मा विभीत मा वेषमूर्ज विश्रत एमसि । ऊर्ज बिभ्रदः सुवनिः सुमेधा महानैम मनसा मोद