पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे [६.२७.५. 'मानः ॥ येषामध्येति प्रवसन्येषु सौमनसे बहुः । गृहानुपयामहे ते को जानन्तु जानतः ॥ उपहृता भूरिधनाः सखायः स्वादुमुदः । अरिष्टाः सर्वपूरुषा गृह नः सन्तु सर्वदा ॥ उपहता इह गाव उपहता अजावयः। अथो अन्नस्य कीलाल उपहूतो गृहेषु न इति गृहानभ्येति । ३ । अन्धगाराद्गृहान्प्रतिगच्छति यत्र पुत्रदाराः प्रवसन्ति ॥ वेमाय व शान्त्यै प्रपद्ये शिवं शम्मं शयोः प्रयेा- रिति प्रविशति । ४ । गतः ॥ ऊर्ज विश्रदः सुमनाः सुमेधा ग्रहानागां मनसा मोदमानः। इरां वहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशामीति प्रविश्य जपति । संविशन्वा । ५ प्रविष्टमात्रे जपति ग्रहानागामिति लिङ्गात् । विशन् निषीदवा सुमनाः संविशामीति लिङ्गादिति भावः । सत्याषाढम्बाइ न तद- हरागत: कचचं करोतीति । एवं केवलस्य यजमानख । ने अथ सपत्नौकस्य बन्यते । पत्यास्तु केवणाया: प्रवास नेष्ट: पत्नी- उदस्याग्निहोत्रं भवतीति वचनात् यदि यजमानः प्रवसेदित्यादि- वत्प्रवासानुज्ञानुपस्तम्भाञ्च । क्रिमिदानों दैवात्पत्याः प्रवाससंभवे लुष्यत एवामिहोत्रम्। क एवमाह । गुणस्त तस्य लुपते कमङ्गत्वा