पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्रे। अभ्यपाननमग्नेरुपर निश्वासः । विराट्कमेषु गोयायेत्यय इति सस्त्रनामः ॥ अग्न्युपस्थानवदत्र समिधा दिशां चेोपस्थानम्। ६ । अजास्मिन्काले अग्न्युषस्थानव दिन्धानास्लेत्यादिभिः समिध आद ध्यात्। प्राचौ दिगित्यादिभिर्दिशोपतिष्ठते ॥ नवमों चेदतिप्रवसेन्मियो अनान्यातयति प्रजान निति मैव्योपस्थाय मना ज्योतिर्जुपता मित्याहुतिं जुहु- स्यात् । ७ । अध्वर्युरिति शेषः जुहोतिचोदनत्वात् तदङ्गत्वा चोपस्थानस्य | मना ज्योतिर्जुषतामित्यध्वर्युराजति जुहोतीत्येव सत्याषाढः । भार- दाजश्चाई प्रोषित आहुतिं जुड़ेतीति । तथा पविचेष्टि विधायाs: सैषा संवतnanत इति || तथा 2 समिध आहुतिमुपस्थानमित्येवमनुपूर्वीयेक समा मनन्ति |८| समिदाधानदिगुपस्थानयोर्मध्ये मनस्यता अतिरिति शेषः । समानम इति षडविंशी कण्डिका | तदाटुनीमिरुपस्थेयः का श्रेयांस विषुमं बोधयिष्य- मोति। अभयंकराभयं में कुरु स्वस्ति में स्वयं मे न्धन ॥