पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थापत्न्यीये तसूत्रे। प्रजां नो नयीजूगुपस्ता नः पुनर्देहीति गार्हपत्यम- भिषाण्यामे गृहपते सुगृहपतिरह त्वया सहमतिना भूयास सुगृहपतिर्मया त्वं गृहपतिना भूयाः । शलं हिमा डा यू राधांतोत्संपृश्वाना वसंपृञ्चाना तन्व इति गार्हपत्यम् । १ अनंनो बुभ्याजगुपस्तन्नः पुनर्देहीत्यग्वाहार्यपचन- मभिप्राण्यान्तरानी तिष्ठञ्जपति यथा प्रवल्यदुपस्थाने । २ । यथा प्रवत्यदुपखाने तथैमानो मित्रावरुणेति जयति ॥ अजूगुपतमभ्यराक्षीदिति मन्त्र संमति | ३ | तत्र तु गोपायतमभिरतविति मञ्दावजूगुपतमभ्यरातौदिति विपरि- रामयति ॥ मम नाम तब च जातवेद इति चतसृभिराहवनी- यम । ४ । उपतिष्ठत इति शेषः ॥ प्रजा मे नयाजगुपस्ता मे पुनर्देहीति गाईपत्यमभ्य- पान्यानं मे बुभ्यागुतो पुनर्देहीत्यन्वाहार्यपचन, मभ्यपान्थ पशूमे शंस्याजगुपस्तान्मे पुनर्देहीत्याeart- यमभ्यपान्ध पूर्ववधिराट्करुपतिष्ठते अजूगुप इति मन्त्र सनमति । ५