पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपलवीये श्रौतसूत्रे । [६. २५.१०. यावति देशे अन्यगारस्य छदिदृश्येत तचैतमझो यद्यप्यत्यन्त -पूज्या राणादयः संनिहिताः स्युस्तानपि न संभावचितुमाद्रियेत किं पुनरन्यान्। एवमत्र छर्दिर्श वाग्यमननियमाद्गमनदशायां वाग्वि- मग ऽयच्छदिदर्श इत्यनुसंधातव्यम् । विश्वदानीमाभरन्तो मातुरेण मनसा अनेमा ते प्रतिवेशा रिषाम ॥ नमस्ते अस्तु मीढुषे नमस्त उप- सहने । अद्येशुम्भव तन्वः सं मा रख्या सृजेत्य- भ्येति । ७ । अभ्यागत्यग्गरम् ! अग्मोन्समाथेहीति ८ प्रेतीति शेषः ॥ चलत उपतिष्ठते || गतः ॥ पशुन्नः शंस्थाजूगुपस्तान्त्रः पुनदेहीत्या हवनीयम- भिप्राण्याने सहस्वाक्ष शतमूर्धज्छतं ते प्राणाः सहस्रम पानाः । त्वं साहस्रस्य राय ईशिषे सहस्रधारस्य पयसः तस्य नो राख तस्य ते भक्षीय तस्य से वयं भूयिष्ठभागा भूयास्मेत्याहवनीयम् । १०। श्रभिप्राणनमुपर्थकामः । उपतिष्ठत इत्यनुषङ्गः ॥ इति पञ्चविंशो कण्डिका ।