पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपतन्वीये श्रौतसूत्रे अवैवागभिव्यामोति बुद्ध्या राजपुरुषनिर्बन्यादिना यदानुपस्थाय चेतप्रवसेत्तदा तत्र एवं मवेतचैवानुपतिष्टेत । एतयेत्येतदेत मन्त्रमुवा मतपेदित्यादिवईचियार्थम् । एवकारः सबैतरमन्त्र व्याह- यः ॥ पुर्वेण सहकन्यमेके योजयन्ति प्रवसन्काले विहारमभिमुख इहैव सन्नित्येतदग्न्युपस्थानं जपति अनुपस्थाय प्रोषितो ऽप्येतचैव प्रवासोपस्थान कुर्यादिति । बौधायनञ्चार भक्तौदैव सन्नित्यादि ॥ पोपस्थान समिधः कृत्वा प्रत्येति । ३ rarenterd afts refeat प्रत्येति ॥ यथा हवा इतं पितर प्रोधिवास पुत्राः प्रत्याधा- यन्त्येवं ह वा एतममयः प्रत्याधावन्ति । स शकलान्दा- रूणि वाहरन्नेति यथैव तत्पुचेभ्य आहरनेति। ताहरू- दिति विज्ञायते । ४ । प्रोषिवांसं शोषितवन्तम् । दूतं पुनगगतम्। म यजमानः | शकलान् भिन्नानि काठानि। दारूणि तान्येवाभिन्नानि । अथैव तत्पुत्रेभ्य आहरम् यथा तत्र पिता पुत्रेभ्य: फतान्याहरन्नित्यर्थः । अर्थवाद- दर्शनमादरार्थम् || आरादग्निभ्यो वातं यच्छति । ५ । पाख्या ॥ यद्येनं राजा पिताचार्यो बान्तरेणामोन्स्याच्छ दिदर्श जैनमाद्रियेत | ६ |