पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कापस्तम्बी ये | -यज्ञादिन्द्र सोमिनः । मान्तः धुनी अरातयः । उद स्माँ उत्तराया इतेमाहुत | रायस्थोपेण संसृज प्रजया च बहून्कधीति | ८ | सम्मान्ते विहारानिर्गच्छति ॥ • चारादग्निभ्यो वाचं विस्टजले | ८ | आारात् दूरात अच्छदिर्दर्श इति यावत्। तtate an aft- aftattat प्रवसन्काले विहारमभिमुख न्युपस्थानं जपति ।१। नग्न्युष प्रवसन्त्रमहोचकाले यत्र विहारस्ता दिशमभिवोक्षमाणा स्यानाधिकारविहितशमन्त्रापतीत्यर्थः ॥ तथा चाम्न्युषस्थाना भारद्वाजः एवं विचितसेवास्थ प्रवसता अग्न्युपस्थानं भवत्येतावनाना यानि संस्पृय कमीफध्वर्यस्तानि कुर्याद्यजमाना काले ती दिशम भिमुखो मन्त्राञ्जपेदिति ॥ इदैव सतव सतो वो अग्नयः प्राणेन वाचा मनसा विभर्मि । तिरो मा सन्तमायमी प्रहासोज्ज्योतिषा वो वैश्वानरेणोपतिष्ठः इति यद्यनुपस्थाय मबसे देतयैवो- प्रतिष्ठेत । २ ।