पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये पायतं युवम् । अविनष्टानवितान्पूनानभिरक्षत्वा- स्माकं पुनरागमादिति । ४ । इति पूर्ववत् || पूर्वबडिराटकमैरुपस्थायाशित्वा प्रवसथमेव्यवाहा- मीन्समाधेहीति । ५ पूर्ववदग्याधेयवत् । विराट ने कृr sfver गमनकाले • पुनरशीन्समाधेहोत्याह यद्यशिवा गनुमिच्छति। अशिया गमने तु पुनःसमाधानम्। उपस्थानमेवाच कार्यं अविच्छेदात् आगता- प्रस्थाने तथादर्शनाच | अशनं पुन:समाधानं पुनरुपस्थान मित्र- यमपि नित्यमेवेत्यपरम् । पुनःसमाधाने विहतानामेव खनन पुनर्विहरण एककधीत् ॥ ज्वलत उपतिष्ठते प्रजा में नये पाहि तां मे पा यास्माकं पुनरागमादिति गार्हपत्यम् । अन्नं मे बुझ्य पाहि तन्नो गोपायाखाकं पुनरागमदित्यन्याहार्यपच- नम्। पशून्मे शंस्य पाहि तान्मे गोपायारमार्क पुनरा गमादित्याहवनीयम् | ६ | गतः ॥. मम नाम प्रथमं जातवेद इति च | 9 | मदावनौयमुपतिष्ठत इत्यन्धवः ॥ वग्यतो Sfenaजति मा प्रगाम पथो वयं मा