पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीये । 'कान्दो अकारियमिति द्वे इति दधिकाण श्री दक्षिका इत्यनयो- ग्रहणम्। अमृणान्यपचिनोति मान्यग्यौनां परिस्तरणह्णानि तानि तेभ्यः यमपोति । नाध्वर्युः प्रकरणात्प्रतवनेक एवार्थ नियमः । अन्य त्वध्वर्युरेव परिसंचनकालेऽपोइति ॥ इति अयोविंशी कण्डिका । इति षडः पटलः ॥ २४. प्रवत्यन्त मेष्यत्यमोन्समाधेहीति । १ । समान्तरे राचिवामा प्रवास: । तं करनीन्समाधेहीति विहत्य प्रचलयेयहिचतार परिकर्मिण वा संप्रेष्यति ॥ "उचलत उपतिषते । गतः || पशून्नः शंस्य पाहि तान्नो गोपायास्माकं पुनराग- मादित्याहवनीयम् । प्रजां नो मर्य पाहि त भोगो पायास्माकं पुनरागमादिति गार्हपत्यम् । चन्द्र तो बुध्य पाहि तन्त्री गोपायास्माकं पुनरागमादित्यवाहा- र्यपचनम् । ३ । उपतिष्ठत इत्यनुषङ्गः ॥ अन्तराम्री तिष्ठञ्जपतीमान्त्री मित्रावरुणा गृहान्गो-