पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. २३.१] तीये । 1 देवस्य सवितुः सवे | विश्वा वामानि भीमहि ॥ स हि रत्नानि दाशुषे सुवाति सविता अगः । तं चित्रं भाग- मोमहे ॥ नाममद्य सवितवीममु वो दिवेदिवे बाम- मस्मभ्यं सावीः सौभगम् । वामस्य हि क्षयस्य देव भूरे- त्या घिया वामभाजः स्याम | दीक्षा तथा मनमो मातरिया वृहस्पतिवीचा अस्याः स योनिः । वेदांसि विद्या मयि सन्तु चारवो योषोमा यशो मासु धत्तम्। अनि विराजति तोमो येन विराजति सूर्योों येन विराजति विराङ् येन विराजति तेनाइ विश्वतस्पर विराज्यासमिदै काइदित्युपस्थायामेस्तृणान्य- पचिनोति। तेजस्वी हे झवती भवतीति विज्ञायते || प्रतिधिका अराय इति न्यामं वय आसियति । अभ्यहरू पनिर्देश: प्रतिप्रhिes arra सर्वमन्त्रात्यर्थश्च । इस्ताव- नेजनमदृष्टार्थम्। चयर्युष्टा इत्यापनगशपां अक्षणम् । इन्द्रियात मित्यालसर्शन दीर्घप्राण प्रति नासिकाया: अजसमिति चक्षुषः सुश्रुतादिति कर्णयोः केशा इति केशान शिखेति शिखायाः यथा- स्थानमिति हृदयस्थ व सत्यादिना adrraguara arc.. उत्तरामा जतिसुपोत्याच घर्मी जउरेत्यादिनेहकहदित्यानुवाक माहवनौषसुपसायेति वाणेन संवन्धः । तत्र प्रातरिति प्रामुकाम्यामप्रदर्शनमवीम्वो स्वस्तीति । तन्तुरीत्येतत्पु क्षेपुत्रे ऽभ्यावर्तते। तत्राभ्यतरूपनिर्देशः प्रतिषेकवड्याख्यायः । दधि-