पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानः कबिघान्मा प्रमेषमथुप प्रमुष भूर्भुवः सुव राय यच्छतेति सर्वानुपस्यायोत्तरेणानुवाके नाहवनीय घमी जठरानादं मामयास्मिञ्जने कुरुतमन्ना। हम- • यास्मिञ्चने भूयासमनन्नादः स यो मान्छेष्टि | कवी मातरिश्वाना पशुमन्तं मामयास्मिञ्जने कुरुतं पशुमा- नहमचास्मिञ्जने भूयासमपशुः स यो ऽस्मान्द्वेष्टि। यमा- रिसा यशस्विनं मामद्यास्मिञ्जने कुरतं यशस्व्यहम- चास्मिञ्जने भूयासमयशाः स यो ऽस्मान्डेष्टि॥ अग्ने यो अन्ति शपति यश्च दूरे समाना अने अरो दुर | वैश्वानरेण सयुजा सजावास्तं प्रत्यवं संदह जातवेदः ॥ अग्ने यत्ते ऽर्चिस्तेन तं प्रत्यर्च यो ऽस्मान्डष्टि यं च वयं दिमो मे यत्ते शोचिस्तेन तं प्रतिशोच यो saiन्देटि यं च वयं दियो ऽमे यत्ते तपस्तेन तं प्रति- तप यो ऽस्मान्छेष्टि यं च वयं भयंसे हरस्तेन तं प्रतिहर यो ऽस्मान्छेष्टि यं च वयं डिष्मो मे यत्ते तेजस्तेन तं प्रतितितिधि या सान्द्रेष्टि च वध इत्येक कण्डिका | अरुचां पते नमस्ते रुचे रुचं मयि धेहि । अवी- ग्वसा स्वस्ति ते पारमशीयाबीरवतो स्वस्ति ते पारम-