पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बावलम्बीये श्रौतसूत्रे | [६ २९०१८ प्रतिषिक्ता अरातयः प्रतिषिक्ता अरातयः प्रतिषिता अरातय इति निर्मूमौ प्रतिषिद कालाय वा जैचियाय वामौद्धत्रियाय वामन्नाद्याय वामवनेनिजे सुकृताय वाम् । इदमहं दुरझन्यां निलावयानि भ्रातृव्याणां सपत्नानामहं भूयासमुत्तमः । अयां मैचादिवोदकमि ति हस्तौ प्रक्षालय श्रियं धातर्मय धेहि श्रियो माधि- पति कुरु । विशामीशानो मघवेन्द्रो मा यशसा नय दिति जपित्वा *घर्ग्युष्टा देवता बोडु उपथजम्भनी । आपो मलमिव प्राणिजन्नमस्तु शपया अधी*त्याचस्ये- न्द्रियावतोमचा वाचमुद्यासं दीर्घप्राणो ऽच्छिन्नो उदयो गोपाः। अजस्रं दैव्यं ज्योतिः सौपर्णं चक्षुः सुश्रुता की देवश्रुता की केशा बर्हिः शिखा प्रस्तरों यथा- स्थानं कल्पयध्वं शं हृदयायादो मा मा हासिष्टेति यथालिङ्गभङ्गानि संमृश्य । २ । eft fant afण्डका । वर्षो ऽसि वची माय धेचायुकदायुः पत्नी स्वधा वो गोल्यों में रथ गोपायत मा रक्षत मात्मसदो मे स्थ ।

  • thes atpording to the MSS corrupted from Ailnva

Veda 2. 7. 1.