पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपन्तदीये इसावपि कल्पी सार्यकालिकायैव उत्तरच सामानर्यात्। एक- कारः सर्वतोपस्थाजतन्त्रमिन्धर्यः ॥ वात्समेणैव सायंशातरुपतिष्ठतेत्येक | ८ | are forestraigare: सूचनाह्मणसिद्धेः। तच भायंपातर्ग्रहणा- मातरपि प्रातरत्रनेकेन विकल्पते । पूर्वदेवकरारार्थः । यदा साथमु प्रस्थान वालप्रेण तदा प्रातादि तेनैवेत्येवकारार्थ इत्यपरम् ॥ गोषूनातन वा || गोधून दृष्टं साम] गोषून अता दृष्टं सामाश्वस्खल तथा केन्द्रोगप्रसिद्धेः । तथोश्वाञ्चनामेयं सौर्यमितरत् । अतः सोयातीव- तिठेले । गोषूकमा गायो श्रमन्नित्यनुवाकशेषः । षकारान्दस दमन्द इत्यनुवामित्यव्य || saratafant afण्डका | इति पञ्चमः पटलः । मातरवनेकेन प्रातरुपस्थेयः प्रातरत्खनेको नाम शाखामारीयनुपण्यानं प्रातःकालमंबन्धात् इस्ता- बनेजनसंबन्धाच्च । तेन प्रातको भिसाथम् ॥ ६. अधिश्रित उदीयमाने वा ममाने वर्चेी विहवेष- स्विति चतस्रो जपित्वापां पते यो यो भागः स त ए