पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे अक्युपस्थानान्ते यजमानेो ऽभिमतमर्थमनोन्याचेत। तो ऽथो ऽस्य स्वयमागच्छति । एवमुपखानमुवा तस्यानित्यवमपि दर्शितं ब्राह्मणे । तदिदानों दर्शयति ॥ उपस्थेयो मनपस्थेया३ इत्युक्तम् । ४ । ब्राह्मणे ऽप्युपस्थेयो ऽमोर्नेस्थेया इति विद्यार्थीपस्थानं तावत्रि- न्दित्वा तस्मान्नोपन्येय इति निषिध्य तत उपस्थानं प्रशंसापुरत तस्मादुपस्येय इति । तेनैव विहितप्रतिषिमुपस्थानं वैकल्पिकमिति भावः । अथोषस्थानकल्पे ऽपि सायमेवोपस्थानं न प्रातरित्यक्तं ब्राह्मणे। तदपि दर्शयति ॥ नक्कमुपतिष्ठते न प्रातः । ५ च यथोकमेतदुपस्थानं न प्रातःकाले लभ्यत इति सिर्द्ध भवति । अत एव चोत्तरन्किो सायंप्रातरिति वध्यति। सुव्यक्त चैतसूचान्तरेषु यथैवमेव सायंमायमुपतिष्ठे तेत्यादि । अथ शान्त- "राभिप्रायेण याजमानान्तरस्यापि प्रातर्निवृत्तिं दर्शयति । न प्रातरभिसुप चनावरोहेन्न प्रातराहिताग्निचन मन्येतेति वाजसनेयकम् । ६ । चनेति निपाते। sप्यर्थे । प्रारमिभnि arपगच्छेत् । श्राहितामिर- स्मोत्यपि न मन्येत च। का कथा याजमानेस्वित्यर्थः । मुर्भुवः सुवः सुप्रजाः प्रजया भूयास सुवीरों वीरैः सुवची वचसा सुपोपः पोषैरित्येवोपतिष्ठतेति वाजसने- यकम् । भर्तुं वः शकेयं श्रद्धा मे मा व्यागादिति वा ॥७॥