पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

24/ तीये श्रौतसूत्रे अग्न्युपस्थानान्ते यजमानो ऽभिमतमर्थमनोन्याचेत । सेो ऽथी ख यमगछति । एवमुपस्थानमुक्का तस्यानित्यत्व दर्शितं । तदिदानों दर्शयति ॥ उपस्थेयो मीनीपस्थया३ इत्युक्तम् । ४ । ब्राह्मणे ऽप्युपस्थेयो ऽग्नोर्नेपिस्थेचा इति विपस्थानं तावन्नि- न्दित्वा तस्मान्नोपस्थेय इति निविष्य तत उपस्थानं प्रशंसापुरःसरमुके तस्मादुपस्येय इति। तेनैवं विहितप्रतिषिद्धसुपस्थानं वैकल्पिकमिति भावः। अथोषस्थानकल्पे इथि सायमेवोपस्थानं न प्रातरित्युक्त ब्राह्मणे। तदपि दर्शयति ॥ नक्कमुपतिष्ठते न प्रातः । ५ । एवं च यथोक्रमेतदुपस्थानं न प्रातःकाले लभ्यत इति सिद्धू भवति। अत एव चोत्तरस्मिन्कल्पे सायंप्रातरिति वध्यति । मुल ● चैतत्मवान्तरेषु यथैवमेव सायंसायमुपतिष्ठे तेत्यादि ॥ अथ शाखान्त - राभिप्रायेण याजमानान्तरस्यापि प्रातर्निवृत्ति दर्शयति ॥ न प्रातरग्निसुप चनावरोहेन्द्र प्रातराहिताि मन्येतेति वाजसनेयकम् । ६ । चनेति निपातो ऽप्यर्थे । प्रातरम्निमपि नोपगच्छेत् । तिमिर- यपि न मन्येत च । का कथा याजमानेवित्यर्थः ॥ भूर्भुवः सुवः सुप्रजाः प्रजया भूयास सुवोरा बीरैः सुबची वर्चसा सुपोषः पोषैरित्येवोपतिष्ठतेति वाजसने- यकम् । भर्तुं वः शकेयं श्रद्धा मे मा व्यागादिति वा ।७।