पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपतम्बीये मौत सोम स ऋान्च्छतु या मैतस्यै दिशो ऽभिदासति । उदोनो दिमित्रावरुण देवता मित्रावरुणौ स अच्छतु यो मैतस्यै दिशो ऽभिदासति । ऊध्वी दिग्गृहस्पतिर्देवता बृहस्पति से कान्छतु या मैतस्यै दिशो ऽभिदासति । इयं दिगदिनिर्देवतादिति स ऋच्छतु यो मतस्यै दिशो अभिदासतीति यथालिङ्गं दिश उपस्थाय | ३ | इत्यादी काण्डका अनुपसमाधाय धर्मो मा धर्मणः पातु विध मा विधर्मणः पात्वाञ्च प्रायुश्च चक्षुश्च विचक्षुञ्च प्राङदावाङचोरुम उरुगस्य ते वाचा वयं सं भक्त गमेमहोत्धुपस्थायाम आयूंषि पवस इत्याभिषावमा- नोभ्यां गार्हपत्यमुपतिष्ठते । १ । • लोकोपस्थानक कस्कन मन्त्रेणेकचिङ्गत्वात् । चतुर्थी विकल्पार्थः । उपसमाधानं काढैरुपम मिन्थनम्। धर्मों सेत्याहवनौयस्थोपस्थानम् || अगृहमत इति च । पुत्रस्य नाम गृह्णाति तामा- शिवमाशासे तन्तव इत्यजातस्य । अमुष्मा इति जातस्य व्याख्यातो ये याजमाने | यत्किं चामिहोजी कामयेत तदनोन्याचेत । उपेन तन्नमतीति विज्ञायते । ३