पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

●eatीयमिति शेषः आपस्तम्बीये श्रौतसूत्रे | 77

निवदेो ऽसि व्यहं तं मद्यासं यो सान्देष्टि यं स वयं द्दिष्म इति दक्षिणस्य पदः पाण्या निद्रीया यदि पापोयसा स्पर्धेत प्रभूरसि प्राह तमभिभूयास या उस्मान्द्वेष्टि यं च वयं हिष्म इति दक्षिणतः पहा निय-14 लोयाद्यदि सदृशेन। अभिभूरस्यभ्यहं तं भूयास यो ऽस्मान्देष्टि यं च वयं द्विष्म इति प्रपदेन यदि श्रेयसा १२। कान्यो ऽयं प्रयोगः | यदि पापोयसात्मतो होनाडूंना स्पर्धेत न किलायमस्मतुल्यः स्यादिति तदा दक्षिणस्य पदः पायी पश्चिमभागेन. निम्बद्रौयात् निपौद्धयेद्भूमिम् । यदि सदृशेन स्पर्धेत कथं किखाय मम तुलाः संवृत्त इति दक्षिणस्य पदो दक्षिणतः दक्षिणेन भामेन निग्यात् निपौडवेत् । यदि शेवमा स्फीतार्द्धना खर्धेत धियं मदधिकः पाप इति प्रपदेन पादाग्रेण निटहीचात् । एवं कृते न्यकृतो भवतीति भावः ॥ पूषा मा पशुपाः पातु पूबा मा पधिपाः पातु पूषा माधिपाः पातु पूषा माधिपतिः पाविति लोकानुपस्थाय प्राची दिगग्निदेवताग्निं स ऋच्छतु या मतस्यै दिशो ऽभिदासति । दक्षिणा दिगिन्द्रो देवतेन्द्र स ऋच्छतु मैतस्यै दिशो ऽभिदासति। प्रतीची दिक सोमो देवता यो