पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वी महि त्रीणामोऽस्तु सुई मिस्वार्थम्याः । दुरा- धष वरुणस्य ॥ नहि तेषाममा चन नाध्वसु वारणेवा । ईथे रिपुरघशंसः ॥ ते हि पुत्रासो अदितेम्बर्दर्य - न्त्यजखम् । वि दाशुषे वायीणोति प्राजापत्येन तृचे- नोपतिष्ठले |१०| आडवनीयमिति शेषः ॥ यं कामयेत स्वस्ति पुनरागच्छेदिति समेताभिरबी- क्षेत | स्वत्येव पुनरागच्छतीत्ययज्ञसंयुक्तः कल्पः । ११ । यो अन्य अवस्थन्तं कामयेत अनामयमेवायं पुनरागच्छेदिति स मस्थितमेतेन चेतावीक्षेत स खस्येव पुनरागच्छति । सर्वार्थञ्चाय को न यजमानवेत्यर्थः ॥ मा नः शंसो अररुघा धूर्तिः प्रणमर्त्यस्य | रक्षा तो ब्रह्मणस्पते ॥ यो रेवान्यो अमोवहा वसुवित्पुष्टि वर्धनः। स नः सिषक्तु यस्तुरः ॥ परि ते दूडभो रथो ऽस्माँ अनोतु विश्वतः । येन रक्षसि दाशुषः | १२ | इति संतदर्थो कण्डिका तत्सवितुर्वरेण्यं सोमानं स्वर मित्रस्य चर्षणीघ्रतः प्र से मित्र कदा चन स्तरीरति कदा चन प्रयच्छति परि त्वाशे पुरं वयमित्यपस्थाय । ११०