पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्बी श्रौतसूत्रे | रातः ॥ संहितासि विश्वरूपीरिति वत्समभिसृशति । ४ । वले ये कंचिदभिशत्यविशेषात्। अग्निहोया वत्समित्येव तु बौधायनः ॥ संहितासि विश्वरूपेति वत्साम् । ५ । तेनैव वसामयभिम्दशति । विश्वरूपेति तु विकारः ॥ भुवनमसि सहस्रपोष पुषेति वा सम् । ६ । क्समिति वचनाव वत्मायामय भन्तः ॥ उप त्वाग्ने दिवेदिव इति तिसृभिगीयचीभिगाई- पत्यमुप्रतिष्ठते से त्वं नो अन्तम इति चतस्त्रभिश्च दि पदाभिः ॥ ७ ॥ गायचीभिर्दिपदाभिरिति ब्राणानुकरणार्थं तद्याख्यानार्थं वा ॥ स नो बोधि श्रुधी हवसुरुष्या को अघायतः सम- स्मादित्येषा चतुर्थी भवति । ८ । डिपदेति शेषः ।। ऊजी वः पश्याम्यूजी मा पश्यतेति बृहान्प्रेक्षते चा।८। मतः ॥