पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चापीये श्रौतसूत्रे उपतिष्ठत इति चौद्यमान आहवनीयमेवोपतिष्ठेत वचनादन्यम् । २ । अस्मिन्नधिकारे अविशेषितायामुपस्थानचोदनायामाइवनोयमेवोपति- त| बचनात्यन्यं गाईपत्यादिकम् || ३५३ उत्तरामहुतिमुपोत्याय कवातिर्यङ्गिदोपतिष्ठेत । ३ उत्तरामाजतिसुपात्याय उत्तराभाजतिं प्रत्याइertait उत्पा- येत्यर्थः । कवातिर्घङ्गीर्षात्तिर्यमुखः सन्चार्य प्रत्यपौषभिमुखः स्थित दूति यावत् । श्रोपोत्थानत चमादन्यत्रासीनस्थोपखानविधावासन एवोपविठते

उपप्रयन्तो अध्वरमिति षभिः । ४ । इतिषः || अग्नीषोमाविमं सु म इति सप्तम्या पूर्वपक्षे | से- न्द्राग्न्या सप्तम्यापरपक्षे | ५ | ऐन्द्राम्या उभा वाभिन्द्राम इत्यनया प्रकरणात् । तत उभा वामि हामी इत्येन्द्रामोत्येव सत्याषाढः | तस्मात्पूर्वी षट्स पठिता सेव पुनरावर्तनौया ॥ दधिक्रावणो अकारियमित्युभयचाटम्या । ६ । उभयनोभयोः पक्षयोः ॥ ममाग्ने बची विहवेधत्विति चतसः पुरस्तादमीषा- मीयायाः पूर्वपक्षे । तथैन्द्राम्न्या अपरमते । ७ ।