पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पानी सूत्रे पर्वणि वा । १५ पर्वणि वा स्वयं जुहुयात् । अपर्वणि तु वच्चमाणे ब्रह्मवादिरि त्यर्थः । तथा चावलायन: स्वयं पर्वणि जुहुयादृविजामेक इतर कालमिति । पर्वणि स्वयं जुडयादपर्वणि वनियम इत्यपरम् । तथा च कात्यायन: स्वयं वा जुडयादुपवस्थे नियम इति ॥ ब्रह्मचारी वा जुहुयाद्रह्मणा हि स परिक्रीतो भव- ति। क्षीरहोता वा जुहुयाइनेन हि स परिक्रीतो भव- तोति बहुचब्राह्मणम् | १६ | ब्रह्मचार्यचान्तेवासौ गृह्यते ब्रह्मा हि स परिक्रौत इति चिङ्गात् । बौधायनवाद वो ऽन्तेवायो वेति । यो उन्न्याधेय एवलिन परि- गृहीतः से चौरहोता धनेन हि स परिक्रौत इति लिङ्गात्। त याह यो ऽस्याग्रौनाधत्ते स चौरहो तेति । इयमप्ये यथा ऋविजामेक इतर कालभन्तेवासी वेति । तयोरन्यतरों जुड- यात् ॥ अपर्वण्यपोत्यपर अविशेषायाखान्तरौयविधिलाच । त प्रथमो वामन्दो वैचित्र्यार्थी यजमानेन यह विकावा ॥ इति पञ्चदश कण्डिका । इति चतुर्थः पटलः || अग्न्युपस्थानं व्याख्यास्यामः । १ । अधिकार प्रदर्शन मुखग्रहणायें अग्न्यपस्थानवदच समिध इत्यादौ चिशिएकर्मसंप्रत्ययार्थं च ॥