पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयस्तस्बीयें श्रौतसूत्रे | जुडयात तु प्रयोaerraiदिना प्रतिषेकोण। तत्र वादिगुणकामा न भवन्ति ।। आज्येन तेजस्कामः संवत्सर जुहुयाद्दादशाहं फलवैषम्यं तु कालयोः कर्मवैषम्यादनुसंधातव्यम् || न राजन्यस्य जुहुयात् । १० । "राजन्यस्याग्निहोचनिषेधे ऽपि गतश्रीवादावनौयो नित्यो धार्यते ॥ होमकाले सहेभ्यो ब्राह्मणायान्त्रं पहिणुयानो वास्य हुतं भवति । ११ रहे इत्यनेन हे पाक्यतामनस्य दर्शयति । होमकाले गृहेभ्यो Sura बाय महिण्यात् प्रदिशेत् | उ हेति निपातसमुदाय: प्रसिद्धी | तेनैवास्य इतं भवति स होमप्रत्याबाय इत्यर्थः । 1 नित्यमग्न्युषस्थानं वाचयितव्यः । १२ । अग्न्युषस्थानं तु मन्त्रमध्वर्युसा नित्यं कालेकाले वाचवितव्यः ॥ या वा सोमयाजी सत्यवादी तस्य जुहुयात् । १३ । य एवमुभयम्णो राजन्यस्तस्य जुहुयादा। अथाग्निहोत्रस्य कर्तनिक- अहर्यजमानः स्वयमग्निहोणं जुहुयात् । १४ हरहनिये यज॑मानः स्वयं जुइयात् ॥ --