पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे | मृतां यजुषा प्रतिषिञ्चति । ३ । तीत्यर्थः ॥ एवं सांसम् । ४ । गतः ।। षा हरम्हो मा विनैषमित्यनेन प्रतिषिञ्च- नाज्यं प्रतिषिञ्चति हरस्ते मा विनैषमिति | दमीग्रे प्रत्यस्यत्येकं वा । ५ । आज्यं न प्रतिषिञ्चति तत्स्थाने तु दुर्भागे प्रत्यस्थति ॥ न दध्यधिश्रयति । मं हि तन्त्र प्रतिषिञ्छति प्रतिषिक्तं हि तदातन्वनेनेति विज्ञायते । ६ । गतः ॥ एवं तण्डुलानादनं सोमं च । ७ । एवं नाधिश्रयति न प्रतिषिञ्चतीत्यर्थः । अविश्रयणप्रतिषेधादेवाप्रति- देके मिद्धे पुनस्तत्प्रतिषेधात्ततोऽन्येषां समुव जलतावेक्षण- दोनामनिवृत्तिः । तथा च दध्यादि प्रकृत्य भारद्वाजः पदन्यदचित्र- यणात्अतिषेचनादि सबै तत्कयत इति ॥ आज्येन तण्डुलै रोदनेन सोमेन वा जुहुयाद्यस्या- प्रतिषेक्यं स्यात् । ८ यस तेजस्लामादेरप्रतिषेक उत, स एतेषामप्रतिषेकयाणामन्यतमेव