पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तबीये श्रौतसूत्रे ३४८ हो जुयात्। सञ्जरिति मन्त्रेण पूर्वीजतिः । जातवेदमं विरिति अनारमत्यग्ने दुःशीर्ततना जुषस्व स्वाहेति द्वादशा- माज्येन हुत्वा तत ऊर्ध्वं न सूक्षेत् | १३ | पुनरष्यविरमति क दादशाहमनेन भलेखाज्येनैव जुहुयात् । ततः परमप्यनुपरमेन सर्चेत् नाद्रियेत कर्म तावतैव कृतेन स्वयमारस्य ति। न चेदारस्यति प्रबत्लादहमयुतत्वान्तादृशेन कर्मणा सशक्या- रमण इत्याला यानुगुणमारभेतेति भावः । न च कर्मानर्थका अवा- तरे अपि फलदानोपपत्तेः ॥ इति चतुर्दशी कfण्डका । पयला पशुकामस्य जुहुयाद मेन्द्रियकामस्य यवाखा ग्रामका मस्यौदनेना बाधकामस्य तण्डुलैराजस्कामस्य । बलकामस्येत्येके । मांसेन यशस्कामस्य सोसेन ब्रह्म- वर्चसकामस्याज्येन तेजस्कामस्य | १ | • quet foयस्यैa vfत कामे फलवचनम् । अन्ये सर्व गुणकामा प्रतिषेकं यवागू अपयति । २ । “यवागू अपयंस्तूष्णीमुदकेन प्रतिषिच्य अपयति ॥