पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ व्यायन्तम्वी ये श्रौतसूत्र मित्रः। येनेन्द्र देवा अभ्यषिश्चन्त राज्याय तेनाई मामभिषिञ्चामि वर्चस इति शिरस्यय आनयते ।७। अनयापः शिरस्यामयते वावटथार्थम् । तथा च श्रुतिः अपो विनय- व्यवस्थस्यैव रूपमकरिति । अथाग्निहोत्रे काम्यान्कस्यानाच || 'इयोः पयसा पशुकामस्य जुहुयात्।८। इयोगवारिति शेषः ॥ अग्निहेाजस्थाल्या पूर्व दोधि। दोहनेनोत्तराम् || पृथगुभाभ्यासुभे दुह्यान्न तु पूर्ववत्समुचिताभ्याम् ॥ अधिश्रित्य पूर्वमुत्तरमानयति । १० । पूर्वं दुग्धमग्निहोत्रस्थालौगतम् । पूर्वमधियितनुत्तर दुग्धमा- नयति ॥ यस्य रुद्रः पशूछमायेततयैवाहता इयेोः पयसा सायंप्रातर्जुहुयात् । ११ । रुद्र: ज्वरः शमायेत शमयेत् हन्यात् । इतवात उ दोहप्रकारेण ॥ तच्चेदतिहन्यात्मजूजीतवेदो दिव आ पृथिव्या अस्य इविषा घृतस्य वोहि स्वाहेति सायंप्रातराज्येन जुहु- • वार्चप्रातर्जतमतीत्य पुनश्चंद्रद्री हन्याप्ततः सत्यमातराज्येन पविषामि-