पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तबीये श्रौतसूत्रे । एक मादायाशि अग्रिहोचसाधनाथीहरिष अनुप्राति ॥ सा ह्यग्निहोचस्य संस्थितिः | ३ | प्रहारस्यैव स्तुतिरियम्। यथा दर्शपूर्णमासयोर्बर्हिः प्रहरसेन संस्था भवत्येवमग्रिहोत्रस्थापीति ॥ खामाइनोये न बहिरनुमहरेत् । असंस्थिता वा एष यत्रो यद- मिहेोत्रमित्युक्तम् । ४ । शाखान्तरे तु न बर्दिनुहदिति प्रकृत्यामंस्थित इत्यादिनानुषहर निन्दित्वा तसानामुप्रहत्यमित्युपसंहृतम् । अते! वैकल्पिक तणमहर- मिति भावः ॥ अमिहोबस्थाल प्रक्षाल्याक्षितमक्षित्यै जुहोमि स्वाहेत्युन्नयनदेशे निमयति । अन्तर्वेदि वा । ५ ॥ दृष्टिरसि वृश्च मे पानामृतात्सत्यमुपागामसुई- त्यप आचम्य यजमानो उन्तर्वेदि मार्जयते ऽन्नादा स्थानादो भूयासं यशः स्थ यशस्वी भूयास श्रद्धा स्थ अषयेति । ६ । चम्य भवयित्वा । अन्तर्वेदि मार्जयते वेद्य इस्तै प्रचार्य तस्मिन्नेप श्रमिञ्चति । यथाश्वलायनः हस्ते ऽप त्रासेचयते तन्मार्जनमिति ॥ आपो व श्लेष्म प्रथमं संबभूव येन धृतो वरुणो येन