पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बीये श्रौतसूत्रे एवं हेोमो ऽपि शाखान्तरे श्रूयते । अतः याथाकामी दोमयोरिति, भावः। बाढच्ये त्वपरान्धोचतस्रञ्चतस्त्र आहुतयो नियताः ॥ दीदिहि दीदिदासि दीदायेत्येषो ऽग्न्युपसमिन्धन श्रमातः । १० । सर्वेषामग्रोनासेष एवापसमिन्धने मन्त्रः ॥ दीदिहि दीदिदासि दीदाय दोद्यामं दीद्यस्वेति वा प्रतिमन्त्रम् | ११ पञ्च वैते मन्त्राः पञ्चानामेकैकस्य न स्युः ॥ यथाहितास्तेनानुपूर्व्येणाहननीयाचा प्रक्रम्य | १२ | उपसमिन्द्ध इति शेषः ॥ अन्तर्वेद्यो निनीय | १३ | इति योदशी कण्डिका पूर्ववदग्नीन्परिषिञ्चति। न धाराम् । १। सादयतीति शेषः। अत एव प्रतिषेधाज्जानौम: परिषेचनाङ्ग धारै- ति। तेन बहुविदुद्भरणे ऽवीक् परिषेचनाद्भवति ॥ अपिप्रेरने स्वां तन्वमयाड् द्यावापृथिवी ऊर्जमस्मासु चेहीत्यग्निहोचस्थाल्यां तृणमवानुमहरति ।।