पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३.८] तीये श्रौतसूत्रे | समभ्युवयवदे। ३ अस्मिन् दाभ्यां सहड़िवी होसः || ३४५ अदम्य परिषद्य जुषस्व स्वाहेति सुबेखाम्वाहा -" र्यपचने जुहोत्येक द्वे तिश्चतस्रो वा । ४ । अन्नपते उन्नस्य नो देहीति द्वितीयाम् ॥ ५॥ दिवादिकल्ये द्वितीयामनेन मन्त्रेण जुहोति । ततेर उन्या पूर्वेण । अप्राश्य वापरयोर्जुहुयात् । ६ । हवनीयामानन्तरमेव वापराम्योरपि जुहुयात् ॥ आहवनीये होना नापरयो ॥ ७ ॥ इदमपि कल्पान्तरम् ॥ यदाहवनीये हुत्वापरयोर्जुहुयाद्यथा स्वर्गलोकात्म- स्थवराहेत्ताहक्कदिति विज्ञायते |८| किमसौ निन्दितत्वादनादरणीय एवापरानिहामः । नेत्याइ ॥ सर्वे वा ते होमाथी आधीयन्ते। चतस्रो गाई पत्ये जुहोति चतखो न्याहार्यपचने हे आहवनीये । दश संपद्यन्ते। दशाक्षरा विराडिराजा यज्ञः संमित इति बचचब्राह्मणं भवति ।।