पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामन्तदीये श्रौतसूत्रे | मानुष्यावाचामना स्यात् पूर्ववदालम्भुवावादिना || अपर सुच्चानीय विपुषां शान्तिरसीत्युन्नयनदेशे निनीयाहवनीये सुचं प्रताप्य हस्तो ऽवधेयो हस्ती वा प्रताप्य सुच्यवधेयः । ६ । अपरमुदकमिति शेषः | सुग्वस्तषोः प्रतापने विकल्पः। अवधानं तोभयच इस्तस्यैव || तयादगुद्दिशति सप्तर्षिभ्यत्वा सप्तर्षीन्जिन्वेति । तया तथा युक्तहस्तया सुचौदङ्मुखसमूद्माणं सप्तर्वोमुद्दिश्य मुञ्चति यति ॥ इति द्वादशी कण्डिका । इति यः पटलः ॥ अभे गृहपते परिषय जुषस्व स्वाहेति सुबेण गाई- पत्ये जुहोत्येकां ई तिवश्वतखो वा । १ । श्रतोरिति शेषः। ताथ शेषादेव स्यालोगताञ्जुहोति द्रव्यान्तरा- वचनात् । तदैतादेवानिहाचशेषादित्यैव भारद्वाज - कार्यबादामी न प्रयोजकत्वमिति सिद्धं भवति ॥ अग्नये गृहपतये रविपतये पुटिपतये कामायात्रा- द्याय स्वाहेत्येतामेके समामनन्ति । २ ।