पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• सम्बीये श्रौतसूत्रे | न्वेति पराचीनं निनीयाचम्या मेणाहवनीयं दर्भेरग्निहो चहवण प्रक्षालयति । २ । परांची नमनावृत्या सहदेवायो विनय तत श्राचामति न तु मत- णानन्तरम् ॥ न मांमधीतस्य देवा मुज्जत इति विज्ञायते | ३ | यद्धि पात्र मांसधौत इस्तधौतं भवति तस्मिमृतं इविदेवा न भुजते । अतो दरेव प्रचालयेत् । अत एव वचनादन्यत्रापि हवि- धोरणाचीनि पाचाणि न इस्तेन तालयितव्यानि ॥ अद्भिः सुचं पूरयित्वा सर्पेभ्यस्त्वा सर्पञ्जिम्वेति प्रति- दिर्श व्यक्तिच्च सर्पोन्पिपीलिका जिम्ब सर्पेतरजनाञ्ज सर्पदेवजनाविन्वेति तिस्रः सुच उत्तिच्च चतुर्थी पूर यित्वा पृथिव्याममृतं जुहोमि स्वाहेत्यपरेखाहवनीय निनीय शेष पन्या अञ्चलौ गृहेभ्यत्वा गृहाजिन्वेति निनयेदिति बक्ष्यमाणेन संबन्धः । विभागको व्युत्सेकः । खह सेन भवति सुचा दुःशकत्वात् । तथौध्वीयामपि दिशि भवति पूर्ण- पात्रत्युत्ते के तथादर्शनात् । सुचः सुपरिमिता अ शेवभजतिषु विभज्य निनयति !! यदि पत्नी मानुष्यादेवानां पत्नीभ्यो ऽमृतं जुहोमि खाईति पत्यायतने निनयेत् | ५ |