पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे खुगिति क्रियाविशेषण यथार्वेदि खुम्भवति न त्वान्ता तथेत्यर्थः । वाक्यभेदेन वा योजना अन्तर्वेदि भवति अथा व्यापादायेति । अङ्गुल्या या कयापि। अनामिकयेति तु कात्यायनः। अशद कुमुखशदमकुर्वन् । अतिहाय दतः अतीत्य दन्ताम् || अप आय्यैवं पुनः प्राश्याचम्य बर्हिषोपयम्योदड्डा- नृत्योत्सृष्य गर्भस्यत्वा गर्भान्प्रीणीचामेयं हविः प्रज-, वन में अस्तु दशवीर सर्वगणं स्वस्तये | आत्मसनि प्रजासनि पशुसन्यमयसनि लोकसनि दृष्टिसनि। अनि प्रजा बहुला मे करात्वन्त्रं पयो रेतो असासु धेहि । रायस्योपमिर्जासु दोधरवाहेत्युदग्दण्डया प्रा. ग्दण्डया वा सुचाचामति । ५ । अप आचम्येति माश्याचम्येति चाप भतणविधिः न तु शौचार्थीचम- नानुवाद इति केचिन्। बर्चिषोपयम्य सुचाचामतीत्यन्वयः ॥ इटोकादशी काण्डका DAN मौर्य हविरिति प्रातर्मन्त्रं संनमति । १ सौर्य: हविरित्येतसूर्यः प्रजामियस्यापि प्रदर्शनार्थम् । तथा प्रजामित्येव बौधायन: । संसृष्टहासे चोभयं भवति यथाशेयं सोयें इतिरिति ॥ हिः सर्च निर्चियाहिः पूरयित्वोच्छिष्टभाजी शि