पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आमती सूत्रे वर्षीयसीमुत्तरामाहुति हुत्वा भूयो भक्षायावशि नष्टि । १ । पूर्व अतेर्भयस्युत्तराऽतिः ततो ऽपि भृयान् अक्षार्थः शेषः । यं कामयेत पापीयान्स्यादिति भूयस्तस्य पूर्व हुत्वो- त्तर कनीयो जुहुयात् | २ | कनौचो ऽन्यौयः ॥ ३४१ हुत्वा स्रुचमुहूच्च रुद्र खंडानार्भव मृड धूर्त नमस्ते अस्तु पशुपते जायस्वैन मिति चिः सुचाग्निमुदञ्चमति- यति । ३। हवेत्येतदसंदेहार्थम् । असति हि तस्मिन्बचने उत्तर क याचमुह्येत्ययश्वयः प्रतीयते । अतिवलायति कन्ययति ज्वालाम्॥ पूर्ववलेपमवमञ्च प्राचीनावीती स्वधा पितृभ्यः पि तृचिन्वेति दक्षिणेन वेदिं भूम्यां सेषं निटज्य प्रजां से यच्छेति सुचं सादयित्वा दृष्टिरसि दृश्च मे पाभानमृता- सत्यमुपागामिति हुत्वाप उपस्पृश्यान्तर्वेदि खुक् अथाङ्गुल्यापादाय पूषासीति लेपं प्राश्नात्यशब्दं कुर्व- तिहाय दतः । ४ । पूर्ववत् पूर्वाञ्जतिवत् । प्राचीनादौतिवचनमविसरणार्थं श्लेषमार्जनोत्त- रकालार्थं वा । दक्षिणेन वेदिमिति बेदिदेशो लक्ष्यते वेद्यभावात् । वा उपस्पृयेति होम्यन्त्रप उपस्पृश्वेयनेन व्याख्यातः । [अन्तर्वेदि