पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पायरतबीये संसृष्टहामं वाग्निज्योतिज्योतिः सूर्यः स्वाहेति सायम | सूर्यो ज्योतिज्योतिरमिः स्वाहेति प्रातः । ८ । कुर्यादिति शेषः । संसृटेन मन्कोण होमः सृष्टहोम संमृष्टान्यां देवताय वा ॥.. भूषे न्वेति सझखादबाचीनं सायं लेयमवमा त्वेति । ऊर्ध्व प्रातः । १० । अवाचीनमग्रादारभ्या बिलात् । तद्विपरीतमूर्ध्वम् । तण्डुलादिभिर्दे में पार्श्व मार्जनं सामथीत् ॥ औषधीभ्यत्वौषधीर्जिन्वेति बर्हिषि लेपं निष्ठज्य वर्चेी मे यच्छेति सुर्च सादयित्वामे सहपते मा मा संतासी- रात्मतमधिषि प्रजा ज्योतिरन्थेन त्वा चक्षुषा प्रतीक्ष इति गार्हपत्यं प्रतीक्ष्य भूर्भुवः सुवरित्युत्तरा माहुतिं पुर्वार्धे समिधि जुहोति तूष्णों वा । ११ । पूर्वार्धे ऽग्नः मनिधि जुहोति ॥ न समिदभिहोतवा इत्येके । १२ समिदभिहेातव्योतराहुतिः । तदापि पूर्वार्ध एव होमः ॥ " इति दशमी कण्डिका