पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आलम्बीये श्रौत स्वा सदेव इतं सहद्भूषिष्ठमभिवोक्षत इत्यर्थः। अथवा पूर्वीयर्थं प्रमादान्मइद्धत्वा तदेवाभिवचेत प्रायश्चिसार्थमित्यर्थः ॥ आदीप्तायां जुहोति श्यावायां वा यदा वा समतो- तार्चिलायतीव। धूपायत्यां ग्रामकामस्य ज्वलत्यां 'ब्रह्मवर्चसकामस्यामारेषु तेजस्कामस्य । ३ । ममिधलायातितो अवस्या निवाः शेषाः काम्या | तनाव श्यामला। व्याख्यातः शेषः ॥ हासे मूलात्समिधमभि जुहोति । ४ । मभिवमभि समिधि || अभिकामं सायं जुहोत्यकामं प्रातः । ५ । अभिपति कान्या सायम: Pati कान्वा प्रातः || उHE वाभिकामम् । ६ । भूर्भुवः सुवरिति होम्यञ्जपति । ७ । हाव्यतिति पुश्चममवश्यकृत्यैरप्थव्यवाया र्थम् ॥ अग्निीतिज्यीतिरभिः स्वाहेति सायमनिहार जुहोति । सूर्येी ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ८