पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगस्तम्वीये श्रौतसूत्रे इयं तन काला हाव्यनित्यनेन होनुपपनेदिति ब्राह्मणं व्याचष्टे विजचित इति । पुनःपालाशचनात्सवः पालाश्वः । तथा सीमा अपि सुचा धारणमुक्त हिरण्यकेशिना यथैका द्वे तिस्रो वोपरिया- रस्तुग्दण्ड उपसंग्टह्येति ॥ एघा ते अने समिदिति। हिरण्ययं त्वा वंशं स्वर्गस्य लोकस्य संक्रमणं दधानीति द्वितीयाम् । रजत हरितगभीमग्निज्योतिषमक्षितिं कामदुघ स्वर्ग्य स्व- गीय लोकाय राचिमिष्टकासुपद्धे तथा देवतयाङ्गि रस्वगुवा सीदेति सायं तृतीयाम् । हरिणीं त्वा रजत- गभी सूर्यज्योतिषमक्षितिं कामदुध स्वब स्वर्गीय लोकाया हरिष्टकामुपदध इति प्रातः । ४ । efaraut afrका | समिधमाधाय प्राण्यापान्य निमीत्य वश्य हुवा व्यायेद्यकामः स्वात् । १ । प्रासनमुकारा पाननं निवास: । यत्काम: खाद्यजमानस्तदर्य घ्यायचा पुत्र प्रावित्यादि । हुत्वा महद्भिवीक्षते । २ ।