पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लम्बी सूत्रे यस्थाम्नावुद्धियमाणे ह्यत इति यद्धामार्थमुड्रियते वसुषु हुतं भवतयुद्भरणावस्थास्तुतिः अन्यथोद्धियमाणे होमासंभवात् । चैस्वा- इवनौयायतनश्योपरि त्रियमाण इति व्याख्यातं तैर्भूर्भुवः सुवरुड्रियमाण इम्युड्रियमाणमभिमन्त्रयते यस्पानिरुद्धृत इत्याचपि तथा व्याख्यात- व्यम् । इत्यात तावत् ॥ अथोत्तरे ऽवस्थाविशेषाः | सेर यतो इंशिरायतने निहितः अधूमः शेते । ततः प्रथमं काष्ठमखिति । ततः सर्व एवेभः सर्वप्रदेशेव्यादीतो भवति । ततो परिमन्द- गानोर्गकति लोहितेव च भवति । ततः काटेभ्यो ऽङ्गभू चित्तिति | art sarराः शर उच्चूहन्ते भरमा

योगापद्यन्ते ततश्च तेभ्यो atererar sfश्वेदेतीति ॥ तंत्र रुवादित्येम्वित्यादीनामपि डलं भवतीत्यनुषङ्गः । तदुक्रं भवति यदेवमनेकविधावस्याश्रयभूते हed amarखेव देवतासु इत 8 भवतीति । अष्टञ्चायमय ब्राह्मणे यथा वसुषु रुद्रेष्यादित्येव्वियादि । अथ होमार्थमवस्थाविधिं दर्शयति ।। अदमारेषु व्यवशान्तेषु लेलायदीव भाति तद्देवाना- मास्य तस्मात्तथा होतव्यं यथास्ये ऽपिद्यात्येवं तदिति विज्ञायते । २ । अवस्थेयं दर्शपूर्णमासयोरेव व्याख्याता तचापि नित्या च। तथादस्थ दर्शित या देवतास्यत्ववचनात् ॥ विद्युदसि विद्य मे पानानम्हतात्सत्यमपैमीति हास्य- न्नप उपस्पृश्य पालाश समिधमाघात्येकां दे तिखो