पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सामान्बीये उपप्रेत संयतध्वं मान्तगीत भागिनं भागधेयात्सप्त- र्षीणं सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च घेह्युप मनमुप भूर्भुवः सुवरायुर्मे यच्छेत्यपरेणाहवनीय दर्भेषु सादयति । ११ । पूर्वत्रापरत्र व कूर्चे सादयतीति बौधायनः ॥ sraent afण्डका | इति द्वितीयः पटलः ॥ अब्राह्मणे रौद्रं गवि वायव्यमुपढयमित्यादिनानिषिद्रव्याचीत्य तिप्रभृत्या होमादवण्याविशेषाणास मे कदेवतासंबन्धप्रदर्शनेनामित्र- स्तुतिमुक्त्वा यदभिमुद्भरति वसवस्तह्णमिरित्यादिनाsarta sty arr कृतम्। तदिदानी सूत्रकारो दर्शयति ॥ यस्यानाबुद्धियमाणे हूयते वसुषु हुतं भवति। निहि तो धूपायञ्छते रुद्रेषु । प्रथम मिधामचिरालभत आदि- त्थेषु | सर्व एव सर्वश इधा आदीप्तो भवति विश्वेषु देवेषु । नितरामर्चिरुपावैति लेाहिनीकेव भवतीन्द्रे हुतं भवति । अद्वारा भवन्ति तेभ्यो ऽङ्गारेभ्यो चिरुदेति प्रजाप- तावेव। शो द्वारा अध्यूहन्ते ततो नीलोपकाशा उर्चिरुदेति ब्रह्मणि हुतं भवति । १