पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे पशुभिः संप्टचीय प्रजां ईहेति सायम्। सजूदेवैः प्रातः यीवभिः प्रातयीवाणो देवाः स्वस्ति संपारयन्तु पशुभिः संपृचीय प्रजां हंहेति प्रातः । ४ । अभितरामिति संनिकर्षे गाईपत्यस्येत्यर्थः। संस्कृति सुग्गतम् । स्थाखोगत चेति कल्पान्तरकाराः | दशहोचा चाभिदृश्य पालाश समिधं प्रादेशमा- चौमुपरि धारयन्गाईपत्यस्य समयार्चिहरति । ५ । -समयाचिः अर्चिष: समीपेन | तथा समिधं सुतं चाध्यघि गार्हपत्य इतेत्यावलायनः || उर्वन्तरिक्षं वीहीत्युवति । ६ । उगवति गच्छति ॥ उहवन्दशहातारं व्याचष्टे । ७ । व्याचवे जपति । समं हरति । ८ चमं नासिकया इरतीत्यर्थः । खाहामये वैश्वानरायेति मध्यदेशे नियच्छति ।। विहारथ अध्यदेशे निग्रहाति ॥ वाताय त्वेत्युगृह्णाति । १० । पुनः प्राणसमनुवाति ॥