पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० आपस्तम्बीये श्रौतसूत्रे । तदा सर्वान्समानुन्नयेत् ॥ सर्वे चेते ऽध्वयोर्यजमानाभिप्राय विदुषः कामाः तत्कास्यत्वात्कामानां यथोक्त याजमाने कामानां कामन- मिति ॥ यथोपलम्भ नित्ये कल्प उन्नयति । ८ । कामाभावे यथासंभवमुन्नयति ॥ इति सप्तमी कण्डिका । अमये च त्वा पृथिव्यै चोनयामीति प्रथमं वायवे व त्यान्तरिक्षाय चेति द्वितीयं सूर्याय च त्वा दिवे चेति तृतीयं चन्द्रमसे च त्वा नक्षत्रेभ्यश्चेति चतुर्थम् । १ । उन्नयतीत्यत्वयः। उत्तरतः स्थान्याः सुवमामाद्येत्याश्वलायनः ॥ अश्व त्वौषधीभ्यश्चेति पश्चमं जमदमीनाम् | २ | गतः ॥ भूरिडा भुव इडा सुवरिडा करदिडा पृथगिडेति वा प्रतिमन्त्रम् | अचापि अमदनौना पञ्चमी मन्त्रः || पन्भे सत्यपरेण गाईपालनदेशे भितरां वा साइयित्वा गार्हपत्ये हस्तं प्रताप्य संम्मृशति सजूदेवः सायंयावभिः सायंयावाना देवाः स्वस्ति संपारयन्तु