पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पायलम्बीदे औ । चाभिमोलते तिष्ठति च यजमानः। 81 • नाभिमोलते न मौलयेचचुषा होमात्तिष्ठति च। स्वयंहा ि freeaaraula | rata rani fवबाधमान आर्खिi Anीय इति न्यायात् || उन्नीत उपविशति । ५ चतुरुन्तयति । ६ । चतुरवत इति शेषः पञ्चमं जमदग्नौनामित्युत्तरभवचनात् ॥ यं कामयेत पुत्राणामयमभुयादिति तं प्रति पूर्णमु- येत् ॥ ७॥ यजमानपुत्र मध्ये यतममध्यर्थः कामयेतायमृद्धिशीलः स्यादिति संप्रति पूर्णमुखये कथितो भवति । तमानखानं सुनिय पूर्णमुनवेदिव्यर्थः ॥ यदि कामयेत ज्येष्ठतो ऽस्य प्रजाधुका स्यादिति पूण प्रथममुन्नयेत्तत जनतरमूनतरम्। कनिष्ठत इत्येतदिप- रीतम्। सर्वे समावदीयी इति समम् | ८ | श्रय यदि ज्येष्ठोयेs ॠः स्यादिति कामवेत तदा प्रथमादारभ्य क्रमात्सुवान्ड्रासयेत्। यदि पुनः कनिष्टकनिष्ठ इति तदा प्रथमादा- अभ्यः कषार्धयित्वात्यन्नं गुर्ण सुनयेत्। अथ यदि सर्वे समवयी इति