पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ आपस्तम्बीये १६.१६.११. मतम्याथ पुरस्तात एता उपस्थामाथी: स्युरित्यर्थः । जपायी एता नोपस्थानाथी इति केचित् । तदयुत उपस्थानाधिकारात प्रातरवनेके चतस्रो stषोमाविमं सुन इत्येषेत्यत्रो स्थानार्थताया व्यक्तत्वात् ममाने वची विहवेष्वस्लिति चतस्रो जपिवेति क्वचिद्विशे- प्रदर्शनाच। तथा चतस्त्रभिरुपतिष्ठेतेत्येव सत्याषाढभारद्वाजौ ॥ तच वादितः षड्भ्यो ऽनन्तरमेताञ्चत उत्तर aai satstate- न्द्राग्न्यौ पचवशादेकादयौ नियम्येते। ततो दधिक्रावण इति द्वादशे त्यमुक्तिः पर्यनुयोज्या विचित्रत्वात्सूत्रक्रियायाः ॥ अम आयूंषि पवस इति षभिः संवत्सरेसंवत्सरे सदा बा|८| प्रतिसंवत्सरं सकृत्सकदेताभिराइवनौयमुपत्तिष्ठते। सदाहरवी ॥ पंवमानहवींषि वा संवत्सरेसंवत्सरे निर्वमे देतासां खाने । ८ । अथवा नैताभिरुपतिष्ठेत किं तु प्रत्याratear संवत्सरे पवमानवोषि अमानतन्त्राणि निर्वपेत् ॥ आदी अन इति सिमा चिनावसोः । १० । चित्रावसुशब्देन तदादिमन्त्रो लक्ष्यते । आदी इत्यादि चित्रावसो खस्ति ते पारमशीयेत्यन्तो मन्तः । पूर्वमन्त्रचतुष्टयं सिद्धमुपस्थाने न त कश्चिशेष इत्यर्थः ॥ चिश्चिचावसुना सायमुपतिष्ठते । विवाग्वसुला प्रातर वाग्वतो स्वस्ति ते पारमशीय । ११ ।