पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चायतम्बोये श्रौतसूत्रे

अध्वर्युरुपवीती स्थालीमेकपवित्रेणान्तर्धाय तया दक्षिणतः शकटादधि निर्वपत्युत्तरतो वा ७

उपवौती भूत्वा दक्षिणतः शकटस्थ दक्षिणाधीदाथ कस्मिंश्चित्याने निर्वधति शकटानिष्कृष्य वपतौति बौडौन् । प्रादौनावौत्येव वा सनुत्तरतः ॥ अध्वर्युवचनं विस्पष्टार्थ अनाहिता रय्यध्वर्युकलकत्वास- देहाथ वा ॥

तां पूरयित्वा निमार्ष्टि ८़़

लो स्याली पूरचिलोपरिंगतान्त्रौहोप्रोझ स्यालीभुखं समौकरी- नौत्यर्थः ॥

मृन्मये निर्वपति पितृभ्यो वो जुष्टं निर्वपामीति तूष्णीं वा ९

नतो ममये पात्रे निर्वपति ।।

अपरेणान्वाहार्यपचनं प्रत्यगुदग्ग्रीवे कृष्णाजिन उलूखले प्रतिष्ठिते दक्षिणाप्राची तिष्ठन्ती पत्न्यवहन्ति परापावमविवेकम् १०

तिहत्येव पत्न्यवहन्ति नानौना । यसपावं परापूर्वपरापूयं । विवेक विविच्याधिविच्य । शूर्पण तुषप्रोहण परापवनम् । सतुषवितुषाणां स्त्यावरण विवेकः ॥

सकृत्फलीकरोति । ११ ॥